मक क द सह न म म. śrī mūkāmbikā divyasahasranāmastotram

Similar documents

DCA प रय जन क य म ग नद शक द र श नद श लय मह म ग ध अ तरर य ह द व व व लय प ट ह द व व व लय, ग ध ह स, वध (मह र ) DCA-09 Project Work Handbook

S. RAZA GIRLS HIGH SCHOOL

Question (1) Question (2) RAT : SEW : : NOW :? (A) OPY (B) SOW (C) OSZ (D) SUY. Correct Option : C Explanation : Question (3)

ENGLISH Month August

क त क ई-व द य लय पत र क 2016 KENDRIYA VIDYALAYA ADILABAD

ह द स ख! Hindi Sikho!

HinMA: Distributed Morphology based Hindi Morphological Analyzer

The Prague Bulletin of Mathematical Linguistics NUMBER 95 APRIL

Detection of Multiword Expressions for Hindi Language using Word Embeddings and WordNet-based Features

F.No.29-3/2016-NVS(Acad.) Dated: Sub:- Organisation of Cluster/Regional/National Sports & Games Meet and Exhibition reg.

CROSS LANGUAGE INFORMATION RETRIEVAL: IN INDIAN LANGUAGE PERSPECTIVE

व रण क ए आ दन-पत र. Prospectus Cum Application Form. न दय व kऱय सम त. Navodaya Vidyalaya Samiti ਨਵ ਦ ਆ ਦਵਦ ਆਦ ਆ ਸਦ ਤ. Navodaya Vidyalaya Samiti

A process by any other name

Mussoorie International School. Become the EXTRAORDINAIRE

INDIAN INSTITUTE OF SCIENCE EDUCATION AND RESEARCH KOLKATA Mohanpur Ref.No.: IISER-K/Rectt.NT-01/2016/Admn Date:

DETAILS OF RAPPORTEUR's FOR NWP - WOMEN YOUTH CONNECT(ROUND TABLE DISCUSSION)

Mahamaheem's Speech for Teachers' Day Function on 5 th September, 2012 at KGMU, Lucknow

Location Map. Mandatory Disclosure updated on: the Institution : Gayatri Vidya Parishad. College of Engineering (Autonomous)

NATIONAL SYMPOSIUM CUM WORKSHOP ON "RECENT TRENDS IN STRUCTURAL BIOINFORMATICS AND COMPUTER AIDED DRUG DESIGN" (SBCADD-2014) PARTICIPANT LIST

FINAL ASSIGNMENT: A MYTH. PANDORA S BOX

11.EDUCATION 11.1 UNIVERSITIES, STUDENTS AND TEACHERS AND COURSES OFFERED

COMMISSIONER AND DIRECTOR OF SCHOOL EDUCATION ANDHRA PRADESH :: HYDERABAD NOTIFICATION FOR RECRUITMENT OF TEACHERS 2012

Algebra 1 Summer Packet

UNIVERSITI PUTRA MALAYSIA TYPES OF WRITTEN FEEDBACK ON ESL STUDENT WRITERS ACADEMIC ESSAYS AND THEIR PERCEIVED USEFULNESS

PANORAMA. Exam Schedule. parent newsletter. THURSDAY December 15. TUESDAY December 13. MONDAY December 12. WEDNESDAY December 14.

UKSDM-PMKVY 2.0 State Component Status of applications received till 10 July 2017 and reviewed by SPAC.

CURRICULAR VITAE : Dr.R.S.S.Nehru Aspect & Details Dr. RAVIPALLI SRI SANTHI NEHRU

Manipulative Mathematics Using Manipulatives to Promote Understanding of Math Concepts

INFORMATION HANDBOOK Under Right to Information Act Designation Name Contact No. Postal Address Public Information Officer (Bursar)

You can browse: kasigaschoollibrary.blogspot.in,

LEADERSHIP AND PASTORAL TRAINING PROGRAM

GOVERNMENT MEDICAL COLLEGE, MAHABUBNAGAR

Director Board. Our vision. Our mission

NOMINAL ROLL OF TEACHING STAFF : APS B D BARI. Details Photo Remarks

KIRORI MAL COLLEGE:DELHI UNIVERSITY DELHI

11.EDUCATION 11.1 STUDENTS ABSTRACT FOR THE YEAR

Dspace West Bengal Download or Read Online ebook dspace west bengal in PDF Format From The Best User Guide Database

11.EDUCATION 11.1 UNIVERSITIES, STUDENTS AND TEACHERS AND COURSES OFFERED

year 7 into high school encouraging schooling excellence

SESSIONAL WORK (Physics) Sr.no. Name Topic 1 Hemant Planning An Out Of Class Activity To Use Local Resources To Teach Physics. 2 Raj Kumar Preparation

Topic 3: Roman Religion

AMC Alumni Global Meet December, Dr. K. Rama Murty Organising secretary. Dr. Sasiprabha. R. Organising Chairman.

Importance of a Good Questionnaire. Developing a Questionnaire for Field Work. Developing a Questionnaire. Who Should Fill These Questionnaires?

DFE Number: 318/3315 URN Number: Headteacher: Mrs C. Moreland Chair of Governors: Mrs. D. Long

Corporate Communication

Sl. No. Degree University % of Marks/Grade. 1 Ph.D. Commerce University of Kerala - 2 M.Phil.,, Grade A

Table of Contents. Introduction Choral Reading How to Use This Book...5. Cloze Activities Correlation to TESOL Standards...

ST. ANDREW S COLLEGE

Webquests in the Latin Classroom

No. EDN-H (2) B (2) 5&6/2016- TGTs (HPSSC- Medical) Directorate of Elementary Education, Himachal Pradesh, Lalpani, Shimla -1

Date Day Scholastic Co-scholastic Activity Examinations Important Days 1-Apr-13 Mon W New Session begins 2-Apr-13 Tue W 3-Apr-13 Wed W 4-Apr-13 Thu W

Clock Hour Workshop. June 28, Clock Hours

Vidya Vihar Residential School Parora, Purnea

U ACADEMIC CALENDAR AND (SESSION APRIL 2017 MARCH 2018)

Preparation for Leading a Small Group

THE ROLE OF THE ENGLISH TEACHERS: AN OVERVIEW

Aug day 31 Vermicomposting day 50 Workshop on Low Cost Nutritious Food day 45

On-Screen Font in Telugu

Purpose of internal assessment. Guidance and authenticity. Internal assessment. Assessment

ENGLISH FOR RELIGIOUS PURPOSES

Glenunga News. From the Principal. In this Edition. Issue 2 7 June 2017

1 st SURANA & SURANA & KLE LAW COLLEGE NATIONAL CONSTITUTIONAL LAW MOOT COURT March 2017 FINAL RESULTS

Providing feedback to online students: A new approach

THE ADITYA BIRLA PUBLIC SCHOOL, ADITYANAAGR ANNUAL REPORT Dear Readers,

ENGLISH TEACHING AND LEARNING ACTIVITIES TO THE 4 TH GRADE IN SD NEGERI KESTALAN NO. 05 SURAKARTA

COUN 522. Career Development and Counseling

Archdiocese of Birmingham

Seventh Grade Curriculum

Executive Session: Brenda Edwards, Caddo Nation

GRG SCHOOL OF MANAGEMENT STUDIES NEWS AND EVENTS FOR THE MONTH OF NOVEMBER 2016

Paying for. Cosmetology School S C H O O L B E AU T Y. Financing your new life. beautyschoolnetwork.com pg 1

Freshman Engineering Department. Research and Development during June 2012 June No. of Publications

Sri Lanka. On the scale of a world map, Sri Lanka previously known as Ceylon appears to hang like a Pearl over the Indian Ocean.

HIGHER EDUCATION IN INDIA

Classification Using ANN: A Review

preassessment was administered)

READINESS Of ELEMENTARY SCHOOL TEACHERS IN IMPLEMENTING CHARACTERS INTEGRATED LEARNING IN THE SCIENCE SUBJECT

A STUDY ON AWARENESS ABOUT BUSINESS SCHOOLS AMONG RURAL GRADUATE STUDENTS WITH REFERENCE TO COIMBATORE REGION

ELT Scenario Pakistan

Curriculum Design Project with Virtual Manipulatives. Gwenanne Salkind. George Mason University EDCI 856. Dr. Patricia Moyer-Packenham

Abstract. Janaka Jayalath Director / Information Systems, Tertiary and Vocational Education Commission, Sri Lanka.

By Davis King;Bridgett Larson

LANGUAGES, LITERATURES AND CULTURES

Extending Place Value with Whole Numbers to 1,000,000

Year 3 Curriculum Overview

Pre-Algebra A. Syllabus. Course Overview. Course Goals. General Skills. Credit Value

VES College of Arts, Science & Commerce Department of Computer Science Highlights of

IMPERIAL SOCIETY OF TEACHERS OF DANCING. Classical Indian Dance Faculty SYLLABUS OUTLINE OF CLASSICAL INDIAN BHARATANATYAM EXAMINATIONS JUNE 2013

Procedia Social and Behavioral Sciences 8 (2010)

Making Smart Choices for Us We STOP D

ICT + PBL = Holistic Learning solution:utem s Experience

THE UNIVERSITY OF SYDNEY Semester 2, Information Sheet for MATH2068/2988 Number Theory and Cryptography

CEEF 6306 Lifespan Development New Orleans Baptist Theological Seminary

Central Institute of Educational Technology (CIET)

Paper 2. Mathematics test. Calculator allowed. First name. Last name. School KEY STAGE TIER

Evaluative Report of Departments

Written by: YULI AMRIA (RRA1B210085) ABSTRACT. Key words: ability, possessive pronouns, and possessive adjectives INTRODUCTION

Hindi-Urdu Phrase Structure Annotation

Focused on Understanding and Fluency

Transcription:

मक क द सह न म म śrī mūkāmbikā divyasahasranāmastotram जय जय श र ॐ ल लत मह परस र पर भ रक सम त य च म ळ र पर ण नम jaya jaya śaṅkara om śrī lalitā mahātripurasundarī parābhaṭṭārikā sametāya śrī candramauḻīśvara parabrahmaṇe namaḥ This beautiful Sahasranama of Sri Mukambika Devi is taken from the chapter called Kolapura Maahaatmyam of Skanda Mahapurana. This is a very powerful hymn and a single repition of this hymn is said to be equl to Sahasra Chandi Homa. Sri Mukambika is the combination of not only the three prime deities Mahakali, Mahalakshmi and Mahasaraswathi, but also all the other froms of Sridevi like Kaushiki, Mahishamardini, Shatakshi and all other gods and goddesses. By simply chanting this great hymn, one can please all the three hundred crores of devas who reside in Sridevi. This is a lesser known hymn probably because it was handed over from a Guru to Shishya, during the initiation into the Mulamantra of Sri Mookaambika, known as Gauri Panchadashaakshari. Sage Markandeya says that this hymn is of indescribable glory and should never be given to the ignorant who do not worship Sridevi and those who are not into initiated into the secrets of Kulaachaara! I have transliterated this hymn here for all Upasakas Chandi and Durga. Please use it with proper discernment. सत उव च sūta uvāca पर क ल स शखर म क ड य मह म न प ग रज न थ स ग वस वतम सह क त क श न च श खर भगव कत कम द नव न रण कथम

purā kailāsaśikhare mārkaṇḍeyo mahāmuniḥ papraccha girijānāthaṁ siddhagandharvasevitam sahasrārkapratīkāśaṁ trinetraṁ candraśekharaṁ bhagavatyā kṛtaṁ karma dānavānāṁ raṇe katham शव उव च śrī śiva uvāca ण व व म य प रप स गण मह ल य ऽस भ यवत पर य ग न नम व र मतत जस प जषत म त व त मधक टभ तय व रभ य य स वभय रम च ण नहत व त मह म य वम हत अथ द वशर र भत मह र म हष स मह व य अवध म पकम तत द द त द व प त द भ त स ष भगवत द ध ल चनस तम च डम ड मह व य र ब ज भय रम नह द व द नश म व मम श सर मह व य द वत म पणम य म न सस त अवध द क पन द व ऋषय स ग व मद तद त व भ न मतय परम र म śṛṇu vatsa pravakṣyāmi yanmāṁ tvaṁ paripṛcchasi triguṇā śrīrmahālakṣmīḥ yo'saubhāgyavatī parā yoganidrānimagnasya viṣṇoramitatejasaḥ piṁjūṣatatsamudbhūtau vikhyātau madhukaiṭabhau

tayoḥ viṣṇorabhūdbhūyo yuddhaṁ sārvabhayaṅkaram cakriṇā nihatāvetau mahāmāyāvimohitau atha devaśarīrebhyaḥ prādurbhūtā maheśvarī mahiṣaṁ sā mahāvīryaṁ avadhīnnāmarūpakam tato daityārditaiḥ devaiḥ puruhūtādibhiḥ stutā saiṣā bhagavatī daityaṁ dhūmralocanasaṁjñitam caṇḍamuṇḍau mahāvīryau raktabījaṁ bhayaṅkaram nihatya devī daityendraṁ niśumbhamuruvikramam śumbhāsuraṁ mahāvīryaṁ devatāmṛtyurūpiṇam yudhyamānaṁ sasainyaṁ taṁ avadhīdambikā punaḥ devāśca ṛṣayaḥ siddhāḥ gandharvāśca mudā tadā tuṣṭuvuḥ bhaktinamrātmamūrtayaḥ parameśvarīm सत उव च sūta uvāca एत शव तत म क ड य मह म न प न सह ण पजय म स त शव म etatcchrutvā śivoktaṁ tat mārkaṇḍeyo mahāmuniḥ padmairnāmnāṁ sahasreṇa pūjayāmāsa tāṁ śivām ॐ अ मक क य वर द सह न म म ल मह म म क ड य भगव न ऋ ष - ग य छ - म पण मह क ल -मह ल -मह सर त गण क मक क द वत ब ज - श - क लक - मक क वर स द स थ जप व नय ग om asyaśrī mūkāmbikāyāḥ varadivyasahasranāmastotramālāmahāmantrasya mārkaṇḍeya bhagavān ṛṣiḥ - gāyatrī chandaḥ - trimūrtyaikya svarūpiṇī mahākālī-mahālakṣmī-mahāsarasvatī triguṇātmikā śrī mūkāmbikā devatā hrāṁ bījaṁ - hrīṁ śaktiḥ - hrūṁ kīlakaṁ - śrī mūkāmbikā varaprasādasiddhyarthe jape viniyogaḥ

[ इ द व मक क य ग र प दश य ब लकम रक व य व सम चर त ] [hrāṁ ityādi vā mūkāmbikāyāḥ gaurī pañcadaśākṣaryākhyā bālakumārikā vidyayā vā nyāsamācaret ] नम dhyānam श ल धर जतनय शर द क टभ न मख ज कर टयत न म श यभ तवरवयकर मन मक क म नसर ऽभयद र म śailādhirājatanayāṁ śaradindukoṭibhāsvan mukhāmbujakirīṭayutāṁ trinetrām śaṅkhāryabhītivaravaryakarāṁ manojñāṁ mūkāmbikāṁ munisurā'bhayadāṁ smarāmi म मधक टभ म हषद नव य ऽवध त सध नयन य सबलच डम ड व प सर दनज भय र नशभश सर अस भगवत सद द वभ त मक क pramatta madhukaiṭabhau mahiṣadānavaṁ yā'vadhīt sadhūmranayanāhvayau sabalacaṇḍamuṇḍāvapi saraktadanujau bhayaṅkaraniśubhaśumbhāsurau asau bhagavatī sadā hṛdi vibhātu mūkāmbikā प जनक मद बलमकदप पह अन सकल धर अ रदर भय त म त ट सरभ सर कटजश लमल त अश ष वभध क अनभज म मक क म prapannajanakāmadāṁ prabalamūkadarpāpahāṁ anuṣṇasukalādharāṁ aridarābhayeṣṭānvitām taṭidvisarabhāsurāṁ kuṭajaśailamūlāśritāṁ aśeṣavibhudhātmikāṁ anubhajāmi mūkāmbikām ल म द प पज lamityādi pañcapūjā म क ड य उव च ऐ ॐ śrī mārkaṇḍeya uvāca

śrīṁ hrīṁ aiṁ om मक क मकम त मकव तद यन मह ल मह द व मह र द यन मह दय मह प म म हत व म मनव म वय मह स म वन mūkāmbikā mūkamātā mūkavāgbhūtidāyinī mahālakṣmīḥ mahādevī mahārajyapradāyinī mahodayā mahārūpā mānyā mahitavikramā manuvandyā mantrivaryā maheṣvāsā mansavinī म नक तनय म त म हत म त प जत महत म रजनन म तस ज वन म त महन य मद स म रकसम भ म धव म क प मलय चलव सन menakātanayā mātā mahitā mātṛpūjitā mahatī mārajananī mṛtasaṁjīvinī matiḥ mahanīyā madollāsā mandārakusumaprabhā mādhavī mallikāpūjyā malayācalavāsinī मह भ गन मत मह स र त द म ल क य म म तद म द यन मह प मखफल द मघवद य मर चम त ण मन मह ष ध mahāṅkabhaginī mūrtā mahāsārasvatapradā martyalokāśrayā manyuḥ matidā mokṣadāyinī mahāpūjyā makhaphalapradā maghavadāśrayā marīcimārutaprāṇāḥ manujyeṣṭhā mahauṣadhiḥ मह क णक म भरण म ल द म णम ण श भ मदह न मद ट

मह भ यवत म त म थस वत म य व मय म जभ षण मदल लस mahākāruṇikā muktābharaṇā maṅgalapradā maṇimāṇikyaśobhāḍhyā madahīnā madotkaṭā mahābhāgyavatī mandasmitā manmathasevitā māyā vidyāmayī maṁjubhāṣiṇī madalālasā म ड ण म म थन म भ ष म ड य म म स श म न म हषम द न मह दय मह र म ग मह र म न लश तल म म म रव सन mṛḍāṇī mṛtyumathinī mṛdubhāṣā mṛḍapriyā mantrajñā mitrasaṅkāśā muniḥ mahiṣamardinī mahodayā mahoraskā mṛgadṛṣṭiḥ maheśvarī mṛnālaśītalā mṛtyuḥ merumandaravāsinī म म त गमन मह म र पण म घ य म म घन द म न मदन क त मन य मह म य म हष सरम द म नक व त म म नव तप क medhyā mātaṅgagamanā mahāmārīsvarūpiṇī meghaśyāmā meghanādā mīnākṣī madanākṛtiḥ manonmayī mahāmāyā mahiṣāsuramokṣadā menakāvanditā menyā munivanditapādukā म व म द म हन मथन क त मह प म हत म नम नसस त म हन क रवदन मसल यधध र ण मर चम ल म ण भषण म ग मन mṛtyuvandyā mṛtyudātrī mohinī mithunākṛtiḥ mahārūpā mohitāṅgī munimānasasamsthitā

mohanākāravadanā musalāyudhadhāriṇī marīcimālā māṇikyabhūṣaṇā mandagāminī म हष म तग त मह ल व यश लन म द गन दन म म दर म दल लस म य मय म हन श म नम नसम र म त डक ट करण म न नव रण mahiṣī mārutagatiḥ mahālāvaṇyaśālinī mṛdaṇganādinī maitrī madirāmodalālasā māyāmayī mohanāśā munimānasamandirā mārtāṇḍakoṭikiraṇā mithyājñānanivāriṇī म ग वदन म गद यन म गन भधक म म तस स मद रत मलग म ह स मदकर मधप नसम त मधर म धवनत म धव म धव चत mṛgāṅkavadanā mārgadāyinī mṛganābhidhṛk mandamārutasamsevyā mudāratarumūlagā mandahāsā madakarī madhupānasamudyatā madhurā mādhavanutā mādhavī mādhavārcitā म त डक टजनन म त डग तद यन म न लम त म य व मह स द यन क क मख क ल कच न जतभ क क क वदन क र तलक ल mārtāṇḍakoṭijananī mārtāṇḍagatidāyinī mṛnālamūrtiḥ māyāvī mahāsāmrājyadāyinī kāntā kāntamukhī kālī kacanirjitabhṛṅgikā kañjākṣī kañjavadanā kastūrītilakojvalā क लक क रवदन कपर म दस त

क कल ल पस त कनक क त ब भ त क क ठ क ह र क लद ष वन शन क क क प क भषणर जत kalikākāravadanā karpūrāmodasamyutā kokilālāpasaṅgītā kanakākṛtibimbabhṛt kambukaṇṭhī kañjahārā kalidoṣavināśinī kañcukāḍhyā kañjarūpā kāñcībhūṣaṇarājitā क ठ रव जत म क द म वभ षत कत क णक श भ क न वन वक क न मश भ कनक प क क ठ रवसम स न क ठ रवपर म kaṇṭhīravajitāmadhyā kāñcīdāmavibhūṣitā kṛtakiṅkiṇikāśobhā kāñcanasrāvinīvikā kāñcanottamaśobhāḍhyā kanakāklṛptapādukā kaṇṭhīravasamāsīnā kaṇṭhīravaparākramā क ण कमल क कमन य कल वत क त क त क त कटज चलव सन क व य क ल ल कपद चर क त क ठ रव ज क म प क मतद यन kalyāṇī kamalā kāmyā kamanīyā kalāvatī kṛtiḥ kalpataruḥ kīrtiḥ kuṭajācalavāsinī kavipriyā kāvyalolā kapardīrucirākṛtiḥ kaṇṭhīravadhvajā kāmarūpā kāmitadāyinī कष ण क शवनत कत कश दर क श ध रस स कश क षतप तक कर ग मन क ळ कम र कलभ षण क लद षहर क करव रसम य

kṛṣāṇuḥ keśavanutā kṛtaprajñā kṛśodarī kośādhīśvarasaṁsevyā kṛśākarṣitapātakā karīndragāminī keḻī kumārī kalabhāṣiṇī kalidoṣaharā kāṣṭhā karavīrasumapriyā कल प क नत कल धरसप जत क क ण क कल धरमख क व कल कल क व र क मद क ल पण कल क लस कसम कल न kalārūpā kṛṣṇanutā kalādharasupūjitā kubjā kañjekṣaṇā kanyā kalādharamukhā kaviḥ kalā kalāṅgī kāverī kaumudī kālarūpiṇī kalāḍhyā kolasamhartrī kusumāḍhyā kulāṅganā कच त क म क स कसम य कचश भ क लर क चक र यस वत क र गहर कमप क मत व ह कल नन कल ल प कलभ ध र चत kuconnatā kuṅkumāḍhyā kausumbhakusumapriyā kacaśobhā kālarātriḥ kīcakāraṇyasevitā kuṣṭharogaharā kūrmapṛṣṭhā kāmitavigrahā kalānanā kalālāpā kalabhādhīśvarārcitā क तक कसम त क ल सपदद यन कप द न कल म ल क शव चतप क कश ज क शप श क ल पर नव सन क शन थ शह क शस कप पर ketakīkusumaprītā kailāsapadadāyinī kapardinī kalāmālā keśavārcitapādukā kuśātmajā keśapāśā kolāpuranivāsinī kośanāthā kleśahantrī kīśasevyā kṛpāparā

क य चतप द क ल कमद लय कन नकत ट क रण कमद ण क क न क रदन कलम ग व तन कब रप जत म त क ल लश तल kaunteyārcitapādābjā kālindī kumudālayā kanatkanakatāṭaṅkā kariṇī kumudekṣaṇā kokastanī kundaradanā kulamārgapravartinī kuberapūjitā skandamātā kīlālaśītalā क ल क मकल क श क शप सम भ क र कमद दक रण क पल क त क यक रण नम मक ट म द कर तव नत क क यक रण पण kālī kāmakalā kāśī kāśapuṣpasamaprabhā kinnarī kumudāhlādakāriṇī kapilākṛtiḥ kāryakāraṇanirmuktā krimikīṭāntamokṣadā kirātavanitā kāntiḥ kāryakāraṇarūpiṇī क पल क पल र कप श जस वत कर ल क तक य जनन क व ह करभ कर ण कप ल तद यन क ल षवरस स कत क त थद kapilā kapilārādhyā kapīśadhvajasevitā karālī kārtikeyākhyajananī kāntavigrahā karabhoruḥ kareṇuśrīḥ kapāliprītidāyinī kolarṣivarasamsevyā kṛtajñā kāṅkṣitārthadā ब ल ब ल नभ ब णध रण ब णप जत बस सननयन बसत नभ क त ब द ब बल ब ल द सम भ

बल धर हत ब नलय बगल मख bālā bālanibhā bāṇadhāriṇī bāṇapūjitā bisaprasūnanayanā bisatantunibhākṛtiḥ bahupradā bahubalā bālādityasamaprabhā balādharahitā bindunilayā bagalāmukhī बदर फलव ज ब द वव जत बल बल य ब ब ब बध र ब य ब ललत ब लच वभ षत ब द ब न ब ककसम य badarīphalavakṣojā bāhyadambhavivarjitā balā balapriyā bandhuḥ bandhā bauddhā budheśvarī bilvapriyā bālalatā bālacandravibhūṣitā buddhidā bandhanacchetrī bandhūkakusumapriyā नत तनय च रण बह तसम र बध चतपद ज बह बह ण बह बल शय ब ह जसत ब ह कच ब ज य बल brāhmī brahmanutā bradhnatanayā brahmacāriṇī bṛhaspatisamārādhyā budhārcitapadāmbujā bṛhatkukṣiḥ bṛhadvāṇī bṛhatpṛṣṭhā bileśayā bahirdhvajasutā barhikacā bījāśrayā balā ब प ब ज पर य ब ल श खर बज र व ब ज पण पण ब ध प बह प ब न ब म चन ब स ब ल प ब लर शध रण bindurūpā bījāpūrapriyā bālenduśekharā bijāṅkurodbhavā bījarūpiṇī brahmarūpiṇī bodharūpā bṛhadrūpā bandhinī bandhamocinī bimbasaṁsthā bālarūpā bālarātrīśadhāriṇī

वन ग व न क व वनस त व त ज व श व नत र पण वस र वसमत वसध वसद यन व सव दसर र व त व नव तन vanadurgā vahninaukā śrīvandyā vanasaṁsthitā vahnitejā vahniśaktiḥ vanitāratna rūpiṇī vasundharā vasumatī vasudhā vasudāyinī vāsavādisurārādhyā vandhyatāvinivartinī वव कन वश ष व व वप जत प डत खलद र वजय वजय द वल सन व दव वय वश लन व र व प व स वध यन vivekinī viśeṣajñā viṣṇuḥ vaiṣṇavapūjitā paṇḍitākhiladaityāriḥ vijayā vijayapradā vilāsinī vedavedyā viyatpūjyā viśālinī viśveśvarī viśvarūpā viśvasṛṣṭividhāyinī व रप व रम त व रल क द यन वर द वयपद व व वधवर वध व र धस त व रण दसस त व मभ ग धक व म व मम ग वश रद vīrapatnī vīramātā vīralokapradāyinī varapradā varyapadā vaiṣṇavaśrīḥ vadhūvarā vadhūḥ vāridhisañjātā vāraṇādisusaṁsthitā vāmabhāgādhikā vāmā vāmamārgaviśāradā व मन व स स व यधध रण व य व व प व व वम हन

व प व नख वय व वव जत वर धशमन व व रत घ वभ तद vāminī vajrisamsevyā vajrādyāyudhadhāriṇī vaśyā vedyā viśvarūpā viśvavandyā vimohinī vidvadrūpā vajranakhā vayovasthāvivarjitā virodhaśamanī vidyā vāritaughā vibhūtidā व क व प शम चन व रण त वबध व व व मणक रण वल ण वश ल व म वर द व प य व रज व रजस व viśvātmikā viśvapāśamocinī vāraṇasthitā vibudhārcyā viśvavandyā viśvabhramaṇakāriṇī vilakṣaṇā viśālākṣī viśvāmitravarapradā virūpākṣapriyā vāarijākṣī vārijasambhavā व मय व त व य प व रणग मन व धग रगमन व रज सत वर वषय वषय स व ऽ व पण व ण धर व प वजय वजय त vāṅgmayī vākpatiḥ vāyurūpā vāraṇagāminī vārdhigambhīragamanā vārijākṣasatī varā viṣayā viṣayāsaktā vidyā'vidyāsvarūpiṇī vīṇādharī viprapūjyā vijayā vijayānvitā वव क व ध त वश वजय चत व ध न शन व व हत व वल सन वश षम नद व वबध त वन शन वपल णजघन व ल य वर जत vivekajñā vidhistutā viśuddhā vijayārcitā vaidhavyanāśinī vaivāhitā viśvavilāsinī

viśeṣamānadā vaidyā vibudhārtivināśinī vipulaśroṇijaghanā valitrayavirājitā वजय वधमख व च भरण त वप तस वप रक रण व धर व मय वरज व रस त व दम त व दस र व दभ ष वच ण vijayaśrīḥ vidhumukhī vicitrābharaṇānvitā vipakṣavrātasamhartrī vipatsamhārakāriṇī vidyādharā viśvamayī virajā vīrasamstutā vedamūrtiḥ vedasārā vedabhāṣāvicakṣaṇā व च व भरण वभ षतशर रण व ण ग यनस व तर ग वस द वर गण व स र व व वव जत वभ वस वय व व व चक पण vicitravastrābharaṇā vibhūṣitaśarīriṇī vīṇāgāyanasamyuktā vītarāgā vasupradā virāgiṇī viśvasārā viśvāvasthāvivarjitā vibhāvasuḥ vayovṛddhā vācyavācakarūpiṇī व ह व द व प वर जत तक य व ह तश ल त त त क तफल तष यक रण व व द क व द वय वष त vṛtrahantrī vṛttidātrī vāksvarūpā virājitā vratakāryā vajrahastā vrataśīlā vratānvitā vratātmikā vrataphalā vrataṣāḍguṇyakāriṇī vṛttiḥ vādātmikā vṛttipradā varyā vaṣaṭkṛtā व वबध व वभ वससम त

व व वर ध वबध मज वन व र वय न व नघन पण वरव ण वश करण व म हन vijñātrī vibudhā vedyā vibhāvasusamadyutiḥ viśvavedyā virodhaghnī vibudhastomajīvanā vīrastutyā viyadyānā vijñānaghanarūpiṇī varavāṇī viśuddhāntaḥkaraṇā viśvamohinī व ग र व वभ तद यन व रज नन व ण मदर व मम ग व तन व मन वर प व सर नष दन व थ नस व ग ध नद वत vāgīśvarī vāgvibhūtidāyinī vārijānanā vāruṇīmadaraktākṣī vāmamārgapravartinī vāmanetrā virāḍrūpā vetrāsuraniṣūdinī vākyārthajñānasandhātrī vāgadhiṣṭhānadevatā व व व जनन व म य वर नन व र व तह व र वम हन व य व क व प लनत र व ह वन द व रम त वन य vaiṣṇavī viśvajananī viṣṇumāyā varānanā viśvambharī vītihotrā viśveśvaravimohinī viśvapriyā viśvakartrī viśvapālanatatparā viśvahantrī vinodāḍhyā vīramātā vanapriyā वरद व तप नरत व र नब ह ण व भ व तर ग व वगतक ष व जत खलप ष ड व रच त व ह रम र कर र रमण य रण य

varadātrī vītapānaratā vīranibarhiṇī vidyunnibhā vītarogā vandyā vigatakalmaṣā vijitākhilapāṣaṇḍā vīracaitanyavigrahā ramā rakṣākarī ramyā ramaṇīyā raṇapriyā र पर र स र रमणर जत र क वदन ण र व जत ध रण र गह रण र न यक र र तपद र जर ज नष वत rakṣāparā rākṣasaghnī rājñī ramaṇarājitā rākenduvadanā rudrā rudrāṇī raudravarjitā rudrākṣadhāriṇī rogahāriṇī raṅganāyikā rājyaśrīrañjitapadā rājarājaniṣevitā चर र चन र च ऋणम चनक रण रजन शकल य रजत नक तन र ग र ग दय र म र वणस वत र ब ज द न र ल चन र द यन rucirā rocanā rocī ṛṇamocanakāriṇī rajanīśakalāyuktā rajatādriniketanā rāgoṣṭhī rāgahṛdayā rāmā rāvaṇasevitā raktabījārdinī raktalocanā rājyadāyinī र व भ र तकर र र व भ र ज समध र जर ज र र त र ध र ध चत र रण रनपर र क र ऋजर श त ऋग क raviprabhā ratikarā ratnāḍhyā rājyavallabhā rājatkusumadhammillā rājarājeśvarī ratiḥ rādhā rādhārcitā raudrī raṇanmañjīranūpurā rākārātriḥ ṛjūrāśiḥ rudradūtī ṛgātmikā

र ज जट जट र क मखप ज र वण र द व स र वण श वम हन र ज नकक यर र ज र जत ज र गह रयत र मस वत रणप डत rājaccandrajaṭājūṭā rākendumukhapaṅkajā rāvaṇārihṛdāvāsā rāvaṇeśavimohinī rājatkanakakeyūrā rājatkarajitāmbujā rāgahārayutā rāmasevitā raṇapaṇḍitā र र कटक र जह सगत ग त र जवर तपद र ज स सन त र कर र जव र म डलभ दन द यण द प द नकत द नव द न rambhorū ratnakaṭakā rājahamsagatāgatiḥ rājivarañjitapadā rājasimhāsanasthitā rakṣākarī rājavandyā rakṣomaṇḍalabhedinī dākṣāyaṇī dāntarūpā dānakṛt dānavārdinī द र न शन द दय य र सद जय खशमन गद र य द स कत मर द वम त द यश लन द भ यह रण द व द य वन शन dāridryanāśinī dātrī dayāyuktā durāsadā durjayā duḥkhaśamanī durgadātrī duratyayā dāsīkṛtāmarā devamātā dākṣiṇyaśālinī daurbhāgyahāriṇī devī dakṣayajñavināśinī दय कर द घब तह द व त दय प द वर जस त द धम थ दनक टस श द वष व ह

द न च म ण द प द त यन dayākarī dīrghabāhuḥ dūtahantrī divisthitā dayārūpā devarājasamstutā dagdhamanmathā dinakṛtkoṭisaṅkāśā diviṣaddivyavigrahā dīnacintāmaṇiḥ divyasvarūpā dīkṣitāyinī द ध त द पम ल द त द ल चन ग ख घशमन रत र सद य शमन ग म त दग र र द धष भ न dīdhitiḥ dīpamālāḍhyā dikpatiḥ divyalocanā durgā duḥkhaughaśamanī duritaghnī durāsadā durjñeyā duṣṭaśamanī durgāmūrtiḥ digīśvarī durantākhyā duṣṭadāhyā durdharṣā dundubhisvanā धष र र न तजन न ह व दल य मल त धषण त द वत द वद व श द व द शकव भ द वक द वसव द श द शक रण duṣpradharṣā durārādhyā durnītijananigrahā dūrvādalaśyāmalāṅgī drutadṛgdhūṣaṇojjhitā devatā devadeveśī devī deśikavallabhā devikā devasarvasvā deśaprādeśakāriṇī द ष पह द ष र द ष करसम नन द द ज शमन द ह तप दन द डनपर म ण तश लन तत श तपर व भ म वह रण doṣāpahā doṣadūrā doṣākarasamānanā dogdhrī daurjanyaśamanī dauhitrapratipādinī dūtyādikrīḍanaparā dyumaṇiḥ dyūtaśālinī dyotitāśā dyūtaparā dyāvābhūmivihāriṇī

द न द डन द द शक वष पह द र द सत द डम जय द दव कर दश व दहन च द ध य दध चवरद द द ण म त पण dantinī daṇḍinī daṁṣṭrī dantaśūkaviṣāpahā dambhadūrā dantisutā daṇḍamātrajayapradā darvīkarā daśagrīvā dahanārciḥ dadhipriyā dadhīcivaradā dakṣā dakṣiṇāmūrtirūpiṇī द नश ल द घव द ण ध र त द डम कसम त ग तह रण जय जनन जलज जय द जर जर यज त जर मरणव जत dānaśīlā dīrghavarṣmā dakṣiṇārdheśvarā dṛtā dāḍimīkusumaprītā durgaduṣkṛtahāriṇī jayantī jananī jyotsnā jalajākṣī jayapradā jarā jarāyujaprītā jarāmaraṇavarjitā ज वन जवनकर जव र वर जत जग न ज नहर ज तव द जल य जत र जत ह र जत क र जग य न य नघन न व नक रण jīvanā jivanakarī jiveśvaravirājitā jagadyoniḥ janiharā jātavedā jalāśrayā jitāmbarā jitāhārā jitākārā jagatpriyā jñānapriyā jñānaghanā jñānavijñānakāriṇī न र नग त त घन शन ज स ज णर हत नन नग चर

अ न सन न पण नक रण ज त तशमन ज ह रण नप र jñāneśvarī jñānagamyā jñātājñātaughanāśinī jigjñāsā jīrṇarahitā jñāninī jñānagocarā ajñānadhvamsinī jñānarūpiṇī jñānakāriṇī jātārtiśamanī janmahāriṇī jñānapañjarā ज तह न जग त ज ब लम नव त ज ग क जग जग जग जलज सत ज जग रक रण जत ध जतरत जतच मख ज jātihīnā jaganmātā jābālamunivanditā jāgarūkā jagatpātrī jagadvandyā jagadguruḥ jalajākṣasatī jetrī jagatsamhārakāriṇī jitakrodhā jitaratā jitacandramukhāmbujā य र य फल यजन यमप जत य त य न यव नक य यजक यग क यग क त य गद य य वश रद य म य य च य स यश र yajñeśvarī yajñaphalā yajanā yamapūjitā yatiḥ yoniḥ yavanikā yāyajūkā yugātmikā yugākṛtiḥ yogadātrī yajñā yuddhaviśāradā yugmapriyā yuktacittā yatnasādhyā yaśaskarī य मन य तनहर य ग न य त य य त तकमल य यजम न पण य श य हरण य ण य स वत य दव य प त यमल जनभ न yāminī yātanaharā yoganidrā yatipriyā yātahṛtakamalā yajyā yajamānasvarūpiṇī

yakṣeśī yakṣaharaṇā yakṣiṇī yakṣasevitā yādavastrī yadupatiḥ yamalārjunabhañjanā ल ल रण धह रण यन शन तर तमह व तय तर हत तलप सम क रन सक त थ पण तय प त थप द वग पर र vyālālaṅkāriṇī vyādhihāriṇī vyayanāśinī tiraskṛtamahāvidyā tiryakpṛṣṭhā tirohitā tilapuṣpasamākāranāsikā tīrtharūpiṇī tiryagrūpā tīrthapādā trivargā tripureśvarī स गण म त पर क न व भ य णपर यण त रण त रण त र त र प रकल वत त र क त रजप त रत त म trisaṁdhyā triguṇādhyakṣā trimūrtiḥ tripurāntakī trinetravallabhā tryakṣā trayī trāṇaparāyaṇā tāraṇā tāriṇī tārā tārāparikalāvṛtā tārātmikā tārajapā turitāḍhyā tarūttamā तण स द तण रध रण तणस त त षण तणगमन तल ह न ऽतल भ तर ण तर तल त लप ण तननप त त प त रग त पण tūrṇaprasādā tūṇīradhāriṇī tūrṇasaṁskṛtā toṣiṇī tūrṇagamanā tulāhīnā'tulaprabhā taraṅgiṇī taraṅgāḍhyā tulā tundilaputriṇī tanūnapāt tanturūpā tāragī tantrarūpiṇī त रक र त कच तलक ल तल चत

तम पह त ग त त मस दव र तप न तप प त पस य तन तप फल तप तल तल नव सन tārakāriḥ tuṅgakucā tilakāliḥ tilārcitā tamopahā tārkṣyagatiḥ tāmasī tridiveśvarī tapasvinī taporūpā tāpaseḍyā trayītanuḥ tapaḥphalā tapassādhyā talātalanivāsinī त डव रस त त टद णस म तनम तन प त ळभ न त ट भ सद सदय सवव त सदस र स स दन सध स द न पण tāṇḍaveśvarasamprītā taṭidīkṣaṇasambhramā tanumadhyā tanūrūpā taḻibhānuḥ taṭitprabhā sadasyā sadayā sarvavanditā sadasatparā sadyaḥprasādinī sudhīḥ saccidānandarūpiṇī स र ग सद क र स र तवस र सर स प भरण सवस भ यद यन स मस स मग त स मश खरव भ स मव स प स मय गफल द saridvegā sadākārā saritpativasundharā sarīsṛpāṅgābharaṇā sarvasaubhāgyadāyinī sāmasādhyā sāmagītā somaśekharavallabhā somavaktrā saumyarūpā somayāgaphalapradā सगण स य स स धक भ द यन सध व ण स धव स स स सर र क तक कसम कच न जतन रद क ल यतभ ल क डल कतक शक

saguṇā satkriyā satyā sādhakābhīṣṭadāyinī sudhāveṇī saudhavāsā sujñā suśrīḥ sureśvarī ketakīkusumaprakhyā kacanirjitanīradā kuntalāyitabhṛṅgāliḥ kuṇḍalīkṛtakaiśikī स र तक श क सकप लक कन नकत ट च क क तन सक न स ल तस ब ब लच धत क द नयन प य वणक तन sindūrāṅkitakeśāntā kañjākṣī sukapolikā kanatkanakatāṭaṅkā campakākṛtināsikā nāsālaṅkṛtasanmuktā bimboṣṭhī bālacandradhṛt kundadantā trinayanā puṇyaśravaṇakīrtanā क लव ण कच जतचक र ह रर त कर लक र क द म वर जत र क णक र न वक र क क ह रम ऽग धप करभ नत न kālaveṇī kucajitacakorā hārarañjitā karasthāṅgulikā ratnakāñcīdāmavirājitā ratnakiṅkiṇikā ramyanīvikā ratnakañcukā harimadhyā'gādhapṛṣṭhā karabhoruḥ nitambinī पद न जतप भ ऊ मक र त ल ग य क ण य रमण य ल यत म ण र भरण मधप न वश रद मधम म गत म भ ऽमर चत padanirjitapadmābhā ūrmikārañjitāṅguliḥ gāṅgeyakiṅkiṇīyuktā ramaṇīyāṅgulīyutā māṇikyaratnābharaṇā madhupānaviśāradā madhumadhyā mandagatā mattebhasthā'marārcitā

मयरक तजनन मलय चलप क पर धभ ग हय व हन ह रस दर ह टक भ ह रनत ह सग ह स पण हष प ह रप त हय ढ ह र त mayūraketujananī malayācalaputrikā parārdhabhāgā haryakṣavāhanā harisodarī hāṭakābhā harinutā hamsagā hamsarūpiṇī harṣarūpā haripatiḥ hayārūḍhā haritpatiḥ सवग सवद व श स मग न य सत सव प वस सवम लद यन स ध य स गरज सवक सन तन सव प नष त सवश नब ह ण sarvagā sarvadeveśī sāmagānapriyā satī sarvopadravasamhartrī sarvamaṅgaladāyinī sādhupriyā sāgarajā sarvakartrī sanātanī sarvopaniṣadudgītā sarvaśatrinibarhiṇī सनक दम न सद शवमन हर सव सवजनन सव ध र सद ग त सवभत हत स सवश पण सवग सवसखद सव श सवर न sanakādimunistutyā sadāśivamanoharā sarvajñā sarvajananī sarvādhārā sadāgatiḥ sarvabhūtahitā sādhyā sarvaśaktisvarūpiṇī sarvagā sarvasukhadā sarveśī sarvarañjinī शव र शव र शव न शव क सयम डलम शव श रव भ सध व सध ध र सखस पण

शव र सवमख स न पण śiveśvarī śivāradhyā śivānandā śivātmikā sūryamaṇḍalamadhyasthā śivā śaṅkaravallabhā sudhāplavā sudhādhārā sukhasamvitsvarūpiṇī śivaṅkarī sarvamukhī sūkṣmajñānasvarūpiṇī अ य न स श भ भ ग ग पवगद व स व व व वद थ वन दन ग रज ज रश त शवण स मद यन म नलय सव र क advayānandasaṁśobhā bhogasvargāpavargadā viṣṇusvasā vaiṣṇavāptā vividārthavinodinī girijā jiriśaprītā śarvaṇī sahrmadāyinī hṛtpadmamadhyanilayā sarvotpattiḥ svarātmikā त ण त ण क भ च च पण त तमय त प त य ॐक रगभ ऽ र क ल क ल पण व र वन त वध व वध भ taruṇī taruṇārkābhā cintyācintyasvarūpiṇī śrutismṛtimayī stutyā stutirūpā stutipriyā omkāragarbhā hyo'ṅkārī kaṅkālī kālarūpiṇī viśvambharī vinītasthā vidhātrī vividhaprabhā कर मत य द च म ग दश सर ज नव णसखद यन स सव व स क ठ म हन व तन म तन मदन नव सन śrīkarī śrīmatī śreyaḥ śrīdā śrīcakramadhyagā dvādaśāntasarojasthā nirvāṇasukhadāyinī sādhvī sarvodbhavā satvā śrīkaṇṭhasvāntamohinī vidyātanuḥ mantratanuḥ madanodyānavāsinī

य गल र ल मह ल सर त सद न कर सक व दव त कम र क पल क ल प क प ल च डघ ट मह स व र ह वरव णन yogalakṣmīḥ rājyalakṣmīḥ mahālakṣmīḥ sarasvatī sadānandaikarasikā brahmaviṣṇvādivanditā kumārī kapilā kālī piṅgākṣī kṛṣṇapiṅgalā caṇḍaghaṁṭāḥ mahāsiddhiḥ vārāhī varavarṇinī क यन व यव ग क म कमस ण ग द व मह द व आ दद व मह सन मह व मह म य व ल ल तम मय श च गद ह मह म हषम द न kātyāyanī vāyuvegā kāmākṣī karmasākṣiṇī durgādevī mahādevī ādidevī mahāsanā mahāvidyā mahāmāyā vidyālolā tamomayī śaṅkhacakragadāhastā mahāmahiṣamardinī ख न श लन ब पण भ तद यन व ण ज टन द स शख डन सर र श प मह क ल ज चत इ न य सवद वत न पण khaḍginī śūlinī buddhirūpiṇī bhūtidāyinī vāruṇī jaṭinī trastadaityasaṅghā śikhaṇḍinī sureśvarī śastrapūjyā mahākālī dvijārcitā icchājñānakriyā sarvadevatānandarūpiṇī म श नश च डम ड वघ तन व प मह क हर वत र

व ग र मक श मकह वर द ह ध सध म ध ग र परम र ॐ mattaśumbhaniśumbhaghnī caṇḍamuṇḍavighātinī vahnirūpā mahākāntiḥ harā jyotsnāvatī smarā vāgīśvarī vyomakeśī mūkahantrī varapradā svāhā svadhā sudhāśvamedhā śrīḥ hrīḥ gaurī parameśvarī om इ त मह पर ण क ल परमक क म ह उप न द द वरस ह न म शवम iti śrī skāndamahāpurāṇe kolāpuramūkāmbikāmāhātmyākhye upākhyāne śrī devyāḥ divyavarasāhāsranāma stotraṁ śivamastu {Transliterated by R. Harshananda harshanand_16@rediffmail.com}